Kali Hriday Stotra या काली हृदयम माँ काली या दुर्गा के प्रति एक भक्तिपूर्ण प्रार्थना है। श्री Kali Hriday Stotra हिंदी में Lyrics यहां प्राप्त करें और देवी कालिका या दुर्गा की कृपा के लिए भक्तिपूर्वक इसका जाप करें।
श्री काली हृदय स्तोत्र – Kali Hriday Stotra in Hindi
श्री महाकाल उवाच ।
महाकौतूहलस्तोत्रं हृदयाख्यं महोत्तमम् ।
शृणु प्रिये महागोप्यं दक्षिणायाः सुगोपितम् ॥ १ ॥
अवाच्यमपि वक्ष्यामि तव प्रीत्या प्रकाशितम् ।
अन्येभ्यः कुरु गोप्यं च सत्यं सत्यं च शैलजे ॥ २ ॥
श्री देव्युवाच ।
कस्मिन्युगे समुत्पन्नं केन स्तोत्रं कृतं पुरा ।
तत्सर्वं कथ्यतां शम्भो महेश्वर दयानिधे ॥ ३ ॥
श्री महाकाल उवाच ।
पुरा प्रजापतेः शीर्षच्छेदनं कृतवानहम् ।
ब्रह्महत्याकृतैः पापैर्भैरवत्वं ममागतम् ॥ ४ ॥
ब्रह्महत्याविनाशाय कृतं स्तोत्रं मया प्रिये ।
कृत्यारिनाशकं स्तोत्रं ब्रह्महत्यापहारकम् ॥ ५ ॥
ओं अस्य श्री दक्षिणकाली हृदय स्तोत्र महामन्त्रस्य श्रीमहाकाल ऋषिः ।
उष्णिक्छन्दः । श्रीदक्षिणकालिका देवता । क्रीं बीजं । ह्रीं शक्तिः । नमः कीलकं । सर्वपापक्षयार्थे जपे विनियोगः ॥
करन्यासः ।
ओं क्रां अङ्गुष्ठाभ्यां नमः ।
ओं क्रीं तर्जनीभ्यां नमः ।
ओं क्रूं मध्यमाभ्य़ां नमः ।
ओं क्रैं अनामिकाभ्यां नमः ।
ओं क्रौं कनिष्ठकाभ्य़ां नमः ।
ओं क्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः ।
ओं क्रां हृदयाय नमः ।
ओं क्रीं शिरसे स्वाहा ।
ओं क्रूं शिखायै वषट् ।
ओं क्रैं कवचाय हुं ।
ओं क्रौं नेत्रत्रयाय वौषट् ।
ओं क्रः अस्त्राय फट् ॥
ध्यानम् ।
ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् ।
चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम् ॥ १ ॥
नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् ।
वरमुण्डं तथा खड्गं मुसलं वरदं तथा ॥ २ ॥
बिभ्राणां रक्तवदनां दम्ष्ट्रालीं घोररूपिणीम् ।
अट्टाट्टहासनिरतां सर्वदा च दिगम्बराम् ॥ ३ ॥
शवासनस्थितां देवीं मुण्डमालाविभूषिताम् ।
इति ध्यात्वा महादेवीं ततस्तु हृदयं पठेत् ॥ ४ ॥
ओं कालिका घोररूपाऽद्या सर्वकामफलप्रदा ।
सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ ५ ॥
ह्रींह्रींस्वरूपिणी श्रेष्ठा त्रिषु लोकेषु दुर्लभा ।
तव स्नेहान्मया ख्यातं न देयं यस्य कस्यचित् ॥ ६ ॥
अथ ध्यानम् प्रवक्ष्यामि निशामय परात्मिके ।
यस्य विज्ञानमात्रेण जीवन्मुक्तो भविष्यति ॥ ७ ॥
नागयज्ञोपवीतां च चन्द्रार्धकृतशेखराम् ।
जटाजूटां च सञ्चिन्त्य महाकालसमीपगाम् ॥ ८ ॥
एवं न्यासादयः सर्वे ये प्रकुर्वन्ति मानवाः ।
प्राप्नुवन्ति च ते मोक्षं सत्यं सत्यं वरानने ॥ ९ ॥
यन्त्रं शृणु परं देव्याः सर्वाभीष्टप्रदायकम् ।
गोप्याद्गोप्यतरं गोप्यं गोप्याद्गोप्यतरं महत् ॥ १० ॥
त्रिकोणं पञ्चकं चाष्टकमलं भूपुरान्वितम् ।
मुण्डपङ्क्तिं च ज्वालां च कालीयन्त्रं सुसिद्धिदम् ॥ ११ ॥
मन्त्रं तु पूर्वं कथितं धारयस्व सदा प्रिये ।
देव्या दक्षिणकाल्यास्तु नाममालां निशामय ॥ १२ ॥
काली दक्षिणकाली च कृष्णरूपा परात्मिका ।
मुण्डमाली विशालाक्षी सृष्टिसंहारकारिणी ॥ १३ ॥
स्थितिरूपा महामाया योगनिद्रा भगात्मिका ।
भगसर्पिःपानरता भगध्येया भगाङ्गजा ॥ १४ ॥
आद्या सदा नवा घोरा महातेजाः करालिका ।
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥ १५ ॥
नामान्येतानि सुभगे ये पठन्ति दिने दिने ।
तेषां दासस्य दासोऽहं सत्यं सत्यं महेश्वरि ॥ १६ ॥
ओं कालीं कालहरां देवीं कङ्कालीं बीजरूपिणीं ।
कालरूपां कलातीतां कालिकां दक्षिणां भजे ॥ १७ ॥
कुण्डगोलप्रियां देवीं स्वयम्भूतां सुमप्रियां ।
रतिप्रियां महारौद्रीं कालिकां प्रणमाम्यहम् ॥ १८ ॥
दूतीप्रियां महादूतीं दूतियोगेश्वरीं परां ।
दूतोयोगोद्भवरतां दूतीरूपां नमाम्यहम् ॥ १९ ॥
क्रींमन्त्रेण जलं जप्त्वा सप्तधा सेचनेन तु ।
सर्वरोगा विनश्यन्ति नात्र कार्या विचारणा ॥ २० ॥
क्रींस्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ।
तिलकं क्रियते प्राज्ञैर्लोकोवश्यो भवेत्सदा ॥ २१ ॥
क्रीं ह्रूं ह्रीं मन्त्रजापेन चाक्षतं सप्तभिः प्रिये ।
महाभयविनाशश्च जायते नात्र संशयः ॥ २२ ॥
क्रीं ह्रीं ह्रूं स्वाहा मन्त्रेण श्मशाने भस्म मन्त्रयेत् ।
शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ॥ २३ ॥
ह्रूं ह्रीं क्रीं चैव उच्चाटे पुष्पं संशोध्य सप्तधा ।
रिपूणां चैव चोच्चाटं नयत्येव न संशयः ॥ २४ ॥
आकर्षणे च क्रीं क्रीं क्रीं जप्त्वाऽक्षतं प्रतिक्षिपेत् ।
सहस्रयोजनस्था च शीघ्रमागच्छति प्रिये ॥ २५ ॥
क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं च कज्जलं शोधितं तथा ।
तिलकेन जगन्मोहः सप्तधा मन्त्रमाचरेत् ॥ २६ ॥
हृदयं परमेशानि सर्वपापहरं परम् ।
अश्वमेधादियज्ञानां कोटि कोटि गुणोत्तरम् ॥ २७ ॥
कन्यादानादि दानानां कोटि कोटिगुणं फलम् ।
दूतीयागादि यागानां कोटि कोटि फलं स्मृतम् ॥ २८ ॥
गङ्गादिसर्वतीर्थानां फलं कोटिगुणं स्मृतम् ।
एकदा पाठमात्रेण सत्यं सत्यं मयोदितम् ॥ २९ ॥
कौमारीस्वेष्टरूपेण पूजां कृत्वा विधानतः ।
पठेत् स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ॥ ३० ॥
रजस्वलाभगं दृष्ट्वा पठेदेकाग्रमानसः ।
लभते परमं स्थानं देवीलोके वरानने ॥ ३१ ॥
महादुःखे महारोगे महासङ्कटके दिने ।
महाभये महाघोरे पठेत् स्तोत्रं महोत्तमम् ।
सत्यं सत्यं पुनः सत्यं गोपयेन्मातृजारवत् ॥ ३२ ॥
इति श्री काली हृदयम् ॥
Read Also
- जय आद्या शक्ति आरती | Jay Adhya Shakti Aarti Lyrics in Hindi [Updated]
- भाग्यदा लक्ष्मी बारम्मा | Bhagyada Lakshmi Baramma Lyrics in Hindi [Updated]
- दुनिया से दूर जा रहा हूँ लिरिक्स | Duniya Se Dur Ja Raha Hoon Lyrics In Hindi [Updated]
- अयिगिरि नन्दिनि | Aigiri Nandini lyrics in Hindi [Updated]